वांछित मन्त्र चुनें
आर्चिक को चुनें

त्व꣡ꣳ सो꣢म नृ꣣मा꣡द꣢नः꣣ प꣡व꣢स्व चर्षणी꣣धृ꣡तिः꣢ । स꣢स्नि꣣र्यो꣡ अ꣢नु꣣मा꣡द्यः꣢ ॥९६५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वꣳ सोम नृमादनः पवस्व चर्षणीधृतिः । सस्निर्यो अनुमाद्यः ॥९६५॥

मन्त्र उच्चारण
पद पाठ

त्वम् । सो꣣म । नृमा꣡द꣢नः । नृ꣣ । मा꣡द꣢꣯नः । प꣡व꣢꣯स्व । च꣣र्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ । स꣡स्निः꣢꣯ । यः । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ ॥९६५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 965 | (कौथोम) 3 » 2 » 3 » 5 | (रानायाणीय) 6 » 1 » 3 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे पुनः परमात्मा के विषय का वर्णन है।

पदार्थान्वयभाषाः -

हे (सोम) रस के भण्डार, शुभकर्मों में प्रेरक, चन्द्रमा के समान आह्लाददायक, सर्वान्तर्यामी,परमपिता जगदीश्वर ! (नृमादनः) मनुष्यों को आनन्दित करनेवाले, (चर्षणीधृतिः) मनुष्यों को धारण करनेवाले (त्वम्) आप (पवस्व) हमें पवित्र कीजिए, (यः) जो आप (सस्निः) सर्वथा शुद्ध और (अनुमाद्यः) अनुनय द्वारा प्रसन्न करने योग्य हो ॥५॥

भावार्थभाषाः -

जिस विशुद्ध परमात्मा में पाप की कणिका भी नहीं है, वह उपासकों को निर्मल करके पवित्र आनन्दरस से तृप्त करता है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मविषयमाह।

पदार्थान्वयभाषाः -

हे (सोम) रसागार, शुभकर्मसु प्रेरक, चन्द्रवदाह्लादक, सर्वान्तर्यामिन् परमपितर्जगदीश ! (नृमादनः) नॄन् मनुष्यान् मादयति हर्षयतीति तथाविध (चर्षणीधृतिः) मनुष्याणां धारयिता (त्वम् पवस्व) अस्मान् पवित्रीकुरु, (यः) यः त्वम् (सस्निः) सर्वथा शुद्धः। [ष्णा शौचे धातोः ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इत्यनेन किन् प्रत्ययः, तस्य च लिड्वत्त्वाद् द्वित्वम्।] (अनुमाद्यः) अनुनयेन प्रसादनीयश्च असि ॥५॥

भावार्थभाषाः -

यस्मिन् विशुद्धे परमात्मनि कल्मषस्य कणिकापि नास्ति स उपासकान् निर्मलान् कृत्वा पूतेनानन्दरसेन परिप्रीणाति ॥५॥

टिप्पणी: १. ऋ० ९।२४।४ ‘चर्षणी॒सहे॑’ इति पाठः।